B 18-2 Kumārasambhava
Manuscript culture infobox
Filmed in: B 18/2
Title: Kumārasambhava
Dimensions: 38 x 5 cm x 12 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7994
Remarks:
Reel No. B 18/2
Title: Kumārasambhavavyākhyā
Remarks: commentary on Kumārasambhava
Subject: Kāvya
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: incomplete, damaged
Size: 38.0 x 5.0 cm
Binding Hole: 1, in the middle
Folios: 13
Lines per Folio: 5-6
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 5-7994
Manuscript Features
The extant folios are: 5, +<ref >foliation is lost </ref>, 38, 40, 82, 85, 86, 87, 29, +, +, +, +. Some of the folios are badly damaged.
<references/>
Excerpts
Beginning
°citā tathā ca daṇḍī ,
āśayasya vibhūter vvā yan mahattvam anuttaram |
udāttaṃ nāma taṃ prāhur alaṅkāraṃ maṇīṣiṇa(!)
iti | yad vā ananto mokṣaḥ nirvvāṇam amṛtaṃ śreyaḥ sthiro nantaś ca kīrttita i⁅ty⁆ amaramālā , puṇyaśailatvena mokṣadatvam asya | kathaṃ doṣajanakam api hitaṃ doṣatāṃ na gata(!) ity āha , hi yataḥ eko 'dvitīyo doṣaḥ guṇasannipāte guṇamelake nimajjati , nimagno bhavati , guṇaiḥ pihito varttamāno pi na lakṣyata iti bhāvaḥ yathā ca candrasya kiraṇeṣu viṣayabhūteṣv aṅkaḥ kalaṅko na saubhāgyavilopī bhavati tathety arthaḥ candraḥ(!) kīdṛśasya anekacandrakāntamaṇīnāṃ prabhāvasyādyajñānaviṣayasya tasyodgama eva teṣāṃ jalakṣaraṇāt , ata eva teṣāṃ candramaṇitvaṃ etc. (fol. 5r1-4)
Excerpt
uvāca || sā enam uvāca , babhāṣe , he dvija , paramārthatas tattvato niścitam eva haraṃ na jānāsi , yata evaṃ māṃ vadasi harati pāpam iti , haram ity ucitapadaṃ , kīdṛśam alokasāmānyaṃ , nānanya(!)sādhāraṇaṃ lokātiriktam ity arthaḥ 'cintyo 'nākalanīyo hetuḥ kāraṇaṃ yasya taṃ , niḥkāranam ity arthaḥ | etādṛśasyāpi doṣoktau he⁅tu⁆m āha , mandāḥ pāpā alpā vā , mahatāṃ , mahātmanāṃ caritaṃ vyāpāraṃ dviṣanti nindanti | sāmānyaśabdaḥ sādhāraṇārthaḥ |
mandaś c(ālpe) ca rogārtte bhavet pāpe śanāv apī-
ti viśvaḥ || amaṅgalābhyāsaratim ity atrottaram āha || vipat || (fol. 87r3-6)
End
vibhūṣaṇaiḥ kuṇḍalādibhir udbhāsana(śīlā)° (fol. 87v6)<ref >Writing is partly rubbed off on this page. </ref> <references/>
Microfilm Details
Reel No. B 18/2
Date of Filming: 06-09-1970
Exposures: 16
Used Copy: Kathmandu (scan)
Type of Film: positive
Catalogued by AM
Date: 29-08-2011